Declension table of ?priyādāsa

Deva

MasculineSingularDualPlural
Nominativepriyādāsaḥ priyādāsau priyādāsāḥ
Vocativepriyādāsa priyādāsau priyādāsāḥ
Accusativepriyādāsam priyādāsau priyādāsān
Instrumentalpriyādāsena priyādāsābhyām priyādāsaiḥ priyādāsebhiḥ
Dativepriyādāsāya priyādāsābhyām priyādāsebhyaḥ
Ablativepriyādāsāt priyādāsābhyām priyādāsebhyaḥ
Genitivepriyādāsasya priyādāsayoḥ priyādāsānām
Locativepriyādāse priyādāsayoḥ priyādāseṣu

Compound priyādāsa -

Adverb -priyādāsam -priyādāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria