Declension table of ?priyābhidheya

Deva

NeuterSingularDualPlural
Nominativepriyābhidheyam priyābhidheye priyābhidheyāni
Vocativepriyābhidheya priyābhidheye priyābhidheyāni
Accusativepriyābhidheyam priyābhidheye priyābhidheyāni
Instrumentalpriyābhidheyena priyābhidheyābhyām priyābhidheyaiḥ
Dativepriyābhidheyāya priyābhidheyābhyām priyābhidheyebhyaḥ
Ablativepriyābhidheyāt priyābhidheyābhyām priyābhidheyebhyaḥ
Genitivepriyābhidheyasya priyābhidheyayoḥ priyābhidheyānām
Locativepriyābhidheye priyābhidheyayoḥ priyābhidheyeṣu

Compound priyābhidheya -

Adverb -priyābhidheyam -priyābhidheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria