Declension table of ?priyaṅkarī

Deva

FeminineSingularDualPlural
Nominativepriyaṅkarī priyaṅkaryau priyaṅkaryaḥ
Vocativepriyaṅkari priyaṅkaryau priyaṅkaryaḥ
Accusativepriyaṅkarīm priyaṅkaryau priyaṅkarīḥ
Instrumentalpriyaṅkaryā priyaṅkarībhyām priyaṅkarībhiḥ
Dativepriyaṅkaryai priyaṅkarībhyām priyaṅkarībhyaḥ
Ablativepriyaṅkaryāḥ priyaṅkarībhyām priyaṅkarībhyaḥ
Genitivepriyaṅkaryāḥ priyaṅkaryoḥ priyaṅkarīṇām
Locativepriyaṅkaryām priyaṅkaryoḥ priyaṅkarīṣu

Compound priyaṅkari - priyaṅkarī -

Adverb -priyaṅkari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria