Declension table of ?priyaṅkaraṇī

Deva

FeminineSingularDualPlural
Nominativepriyaṅkaraṇī priyaṅkaraṇyau priyaṅkaraṇyaḥ
Vocativepriyaṅkaraṇi priyaṅkaraṇyau priyaṅkaraṇyaḥ
Accusativepriyaṅkaraṇīm priyaṅkaraṇyau priyaṅkaraṇīḥ
Instrumentalpriyaṅkaraṇyā priyaṅkaraṇībhyām priyaṅkaraṇībhiḥ
Dativepriyaṅkaraṇyai priyaṅkaraṇībhyām priyaṅkaraṇībhyaḥ
Ablativepriyaṅkaraṇyāḥ priyaṅkaraṇībhyām priyaṅkaraṇībhyaḥ
Genitivepriyaṅkaraṇyāḥ priyaṅkaraṇyoḥ priyaṅkaraṇīnām
Locativepriyaṅkaraṇyām priyaṅkaraṇyoḥ priyaṅkaraṇīṣu

Compound priyaṅkaraṇi - priyaṅkaraṇī -

Adverb -priyaṅkaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria