Declension table of ?priyaṅkaraṇa

Deva

NeuterSingularDualPlural
Nominativepriyaṅkaraṇam priyaṅkaraṇe priyaṅkaraṇāni
Vocativepriyaṅkaraṇa priyaṅkaraṇe priyaṅkaraṇāni
Accusativepriyaṅkaraṇam priyaṅkaraṇe priyaṅkaraṇāni
Instrumentalpriyaṅkaraṇena priyaṅkaraṇābhyām priyaṅkaraṇaiḥ
Dativepriyaṅkaraṇāya priyaṅkaraṇābhyām priyaṅkaraṇebhyaḥ
Ablativepriyaṅkaraṇāt priyaṅkaraṇābhyām priyaṅkaraṇebhyaḥ
Genitivepriyaṅkaraṇasya priyaṅkaraṇayoḥ priyaṅkaraṇānām
Locativepriyaṅkaraṇe priyaṅkaraṇayoḥ priyaṅkaraṇeṣu

Compound priyaṅkaraṇa -

Adverb -priyaṅkaraṇam -priyaṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria