Declension table of ?priyaṅkaraṇa

Deva

MasculineSingularDualPlural
Nominativepriyaṅkaraṇaḥ priyaṅkaraṇau priyaṅkaraṇāḥ
Vocativepriyaṅkaraṇa priyaṅkaraṇau priyaṅkaraṇāḥ
Accusativepriyaṅkaraṇam priyaṅkaraṇau priyaṅkaraṇān
Instrumentalpriyaṅkaraṇena priyaṅkaraṇābhyām priyaṅkaraṇaiḥ priyaṅkaraṇebhiḥ
Dativepriyaṅkaraṇāya priyaṅkaraṇābhyām priyaṅkaraṇebhyaḥ
Ablativepriyaṅkaraṇāt priyaṅkaraṇābhyām priyaṅkaraṇebhyaḥ
Genitivepriyaṅkaraṇasya priyaṅkaraṇayoḥ priyaṅkaraṇānām
Locativepriyaṅkaraṇe priyaṅkaraṇayoḥ priyaṅkaraṇeṣu

Compound priyaṅkaraṇa -

Adverb -priyaṅkaraṇam -priyaṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria