Declension table of ?priyaṅkāra

Deva

NeuterSingularDualPlural
Nominativepriyaṅkāram priyaṅkāre priyaṅkārāṇi
Vocativepriyaṅkāra priyaṅkāre priyaṅkārāṇi
Accusativepriyaṅkāram priyaṅkāre priyaṅkārāṇi
Instrumentalpriyaṅkāreṇa priyaṅkārābhyām priyaṅkāraiḥ
Dativepriyaṅkārāya priyaṅkārābhyām priyaṅkārebhyaḥ
Ablativepriyaṅkārāt priyaṅkārābhyām priyaṅkārebhyaḥ
Genitivepriyaṅkārasya priyaṅkārayoḥ priyaṅkārāṇām
Locativepriyaṅkāre priyaṅkārayoḥ priyaṅkāreṣu

Compound priyaṅkāra -

Adverb -priyaṅkāram -priyaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria