Declension table of ?priyaṅkāra

Deva

MasculineSingularDualPlural
Nominativepriyaṅkāraḥ priyaṅkārau priyaṅkārāḥ
Vocativepriyaṅkāra priyaṅkārau priyaṅkārāḥ
Accusativepriyaṅkāram priyaṅkārau priyaṅkārān
Instrumentalpriyaṅkāreṇa priyaṅkārābhyām priyaṅkāraiḥ priyaṅkārebhiḥ
Dativepriyaṅkārāya priyaṅkārābhyām priyaṅkārebhyaḥ
Ablativepriyaṅkārāt priyaṅkārābhyām priyaṅkārebhyaḥ
Genitivepriyaṅkārasya priyaṅkārayoḥ priyaṅkārāṇām
Locativepriyaṅkāre priyaṅkārayoḥ priyaṅkāreṣu

Compound priyaṅkāra -

Adverb -priyaṅkāram -priyaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria