Declension table of ?prītivardhana

Deva

MasculineSingularDualPlural
Nominativeprītivardhanaḥ prītivardhanau prītivardhanāḥ
Vocativeprītivardhana prītivardhanau prītivardhanāḥ
Accusativeprītivardhanam prītivardhanau prītivardhanān
Instrumentalprītivardhanena prītivardhanābhyām prītivardhanaiḥ
Dativeprītivardhanāya prītivardhanābhyām prītivardhanebhyaḥ
Ablativeprītivardhanāt prītivardhanābhyām prītivardhanebhyaḥ
Genitiveprītivardhanasya prītivardhanayoḥ prītivardhanānām
Locativeprītivardhane prītivardhanayoḥ prītivardhaneṣu

Compound prītivardhana -

Adverb -prītivardhanam -prītivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria