Declension table of ?prītisnigdhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prītisnigdhaḥ | prītisnigdhau | prītisnigdhāḥ |
Vocative | prītisnigdha | prītisnigdhau | prītisnigdhāḥ |
Accusative | prītisnigdham | prītisnigdhau | prītisnigdhān |
Instrumental | prītisnigdhena | prītisnigdhābhyām | prītisnigdhaiḥ |
Dative | prītisnigdhāya | prītisnigdhābhyām | prītisnigdhebhyaḥ |
Ablative | prītisnigdhāt | prītisnigdhābhyām | prītisnigdhebhyaḥ |
Genitive | prītisnigdhasya | prītisnigdhayoḥ | prītisnigdhānām |
Locative | prītisnigdhe | prītisnigdhayoḥ | prītisnigdheṣu |