Declension table of ?prītisambodhyaṅga

Deva

NeuterSingularDualPlural
Nominativeprītisambodhyaṅgam prītisambodhyaṅge prītisambodhyaṅgāni
Vocativeprītisambodhyaṅga prītisambodhyaṅge prītisambodhyaṅgāni
Accusativeprītisambodhyaṅgam prītisambodhyaṅge prītisambodhyaṅgāni
Instrumentalprītisambodhyaṅgena prītisambodhyaṅgābhyām prītisambodhyaṅgaiḥ
Dativeprītisambodhyaṅgāya prītisambodhyaṅgābhyām prītisambodhyaṅgebhyaḥ
Ablativeprītisambodhyaṅgāt prītisambodhyaṅgābhyām prītisambodhyaṅgebhyaḥ
Genitiveprītisambodhyaṅgasya prītisambodhyaṅgayoḥ prītisambodhyaṅgānām
Locativeprītisambodhyaṅge prītisambodhyaṅgayoḥ prītisambodhyaṅgeṣu

Compound prītisambodhyaṅga -

Adverb -prītisambodhyaṅgam -prītisambodhyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria