Declension table of ?prītisaṅgati

Deva

FeminineSingularDualPlural
Nominativeprītisaṅgatiḥ prītisaṅgatī prītisaṅgatayaḥ
Vocativeprītisaṅgate prītisaṅgatī prītisaṅgatayaḥ
Accusativeprītisaṅgatim prītisaṅgatī prītisaṅgatīḥ
Instrumentalprītisaṅgatyā prītisaṅgatibhyām prītisaṅgatibhiḥ
Dativeprītisaṅgatyai prītisaṅgataye prītisaṅgatibhyām prītisaṅgatibhyaḥ
Ablativeprītisaṅgatyāḥ prītisaṅgateḥ prītisaṅgatibhyām prītisaṅgatibhyaḥ
Genitiveprītisaṅgatyāḥ prītisaṅgateḥ prītisaṅgatyoḥ prītisaṅgatīnām
Locativeprītisaṅgatyām prītisaṅgatau prītisaṅgatyoḥ prītisaṅgatiṣu

Compound prītisaṅgati -

Adverb -prītisaṅgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria