Declension table of ?prītipramukhavacana

Deva

NeuterSingularDualPlural
Nominativeprītipramukhavacanam prītipramukhavacane prītipramukhavacanāni
Vocativeprītipramukhavacana prītipramukhavacane prītipramukhavacanāni
Accusativeprītipramukhavacanam prītipramukhavacane prītipramukhavacanāni
Instrumentalprītipramukhavacanena prītipramukhavacanābhyām prītipramukhavacanaiḥ
Dativeprītipramukhavacanāya prītipramukhavacanābhyām prītipramukhavacanebhyaḥ
Ablativeprītipramukhavacanāt prītipramukhavacanābhyām prītipramukhavacanebhyaḥ
Genitiveprītipramukhavacanasya prītipramukhavacanayoḥ prītipramukhavacanānām
Locativeprītipramukhavacane prītipramukhavacanayoḥ prītipramukhavacaneṣu

Compound prītipramukhavacana -

Adverb -prītipramukhavacanam -prītipramukhavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria