Declension table of ?prītipramukhā

Deva

FeminineSingularDualPlural
Nominativeprītipramukhā prītipramukhe prītipramukhāḥ
Vocativeprītipramukhe prītipramukhe prītipramukhāḥ
Accusativeprītipramukhām prītipramukhe prītipramukhāḥ
Instrumentalprītipramukhayā prītipramukhābhyām prītipramukhābhiḥ
Dativeprītipramukhāyai prītipramukhābhyām prītipramukhābhyaḥ
Ablativeprītipramukhāyāḥ prītipramukhābhyām prītipramukhābhyaḥ
Genitiveprītipramukhāyāḥ prītipramukhayoḥ prītipramukhāṇām
Locativeprītipramukhāyām prītipramukhayoḥ prītipramukhāsu

Adverb -prītipramukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria