Declension table of ?prītimatī

Deva

FeminineSingularDualPlural
Nominativeprītimatī prītimatyau prītimatyaḥ
Vocativeprītimati prītimatyau prītimatyaḥ
Accusativeprītimatīm prītimatyau prītimatīḥ
Instrumentalprītimatyā prītimatībhyām prītimatībhiḥ
Dativeprītimatyai prītimatībhyām prītimatībhyaḥ
Ablativeprītimatyāḥ prītimatībhyām prītimatībhyaḥ
Genitiveprītimatyāḥ prītimatyoḥ prītimatīnām
Locativeprītimatyām prītimatyoḥ prītimatīṣu

Compound prītimati - prītimatī -

Adverb -prītimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria