Declension table of ?prītimatā

Deva

FeminineSingularDualPlural
Nominativeprītimatā prītimate prītimatāḥ
Vocativeprītimate prītimate prītimatāḥ
Accusativeprītimatām prītimate prītimatāḥ
Instrumentalprītimatayā prītimatābhyām prītimatābhiḥ
Dativeprītimatāyai prītimatābhyām prītimatābhyaḥ
Ablativeprītimatāyāḥ prītimatābhyām prītimatābhyaḥ
Genitiveprītimatāyāḥ prītimatayoḥ prītimatānām
Locativeprītimatāyām prītimatayoḥ prītimatāsu

Adverb -prītimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria