Declension table of ?prītidhana

Deva

NeuterSingularDualPlural
Nominativeprītidhanam prītidhane prītidhanāni
Vocativeprītidhana prītidhane prītidhanāni
Accusativeprītidhanam prītidhane prītidhanāni
Instrumentalprītidhanena prītidhanābhyām prītidhanaiḥ
Dativeprītidhanāya prītidhanābhyām prītidhanebhyaḥ
Ablativeprītidhanāt prītidhanābhyām prītidhanebhyaḥ
Genitiveprītidhanasya prītidhanayoḥ prītidhanānām
Locativeprītidhane prītidhanayoḥ prītidhaneṣu

Compound prītidhana -

Adverb -prītidhanam -prītidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria