Declension table of ?prītibhojyā

Deva

FeminineSingularDualPlural
Nominativeprītibhojyā prītibhojye prītibhojyāḥ
Vocativeprītibhojye prītibhojye prītibhojyāḥ
Accusativeprītibhojyām prītibhojye prītibhojyāḥ
Instrumentalprītibhojyayā prītibhojyābhyām prītibhojyābhiḥ
Dativeprītibhojyāyai prītibhojyābhyām prītibhojyābhyaḥ
Ablativeprītibhojyāyāḥ prītibhojyābhyām prītibhojyābhyaḥ
Genitiveprītibhojyāyāḥ prītibhojyayoḥ prītibhojyānām
Locativeprītibhojyāyām prītibhojyayoḥ prītibhojyāsu

Adverb -prītibhojyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria