Declension table of ?prītibhojya

Deva

NeuterSingularDualPlural
Nominativeprītibhojyam prītibhojye prītibhojyāni
Vocativeprītibhojya prītibhojye prītibhojyāni
Accusativeprītibhojyam prītibhojye prītibhojyāni
Instrumentalprītibhojyena prītibhojyābhyām prītibhojyaiḥ
Dativeprītibhojyāya prītibhojyābhyām prītibhojyebhyaḥ
Ablativeprītibhojyāt prītibhojyābhyām prītibhojyebhyaḥ
Genitiveprītibhojyasya prītibhojyayoḥ prītibhojyānām
Locativeprītibhojye prītibhojyayoḥ prītibhojyeṣu

Compound prītibhojya -

Adverb -prītibhojyam -prītibhojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria