Declension table of ?prītibhāj

Deva

NeuterSingularDualPlural
Nominativeprītibhāk prītibhājī prītibhāñji
Vocativeprītibhāk prītibhājī prītibhāñji
Accusativeprītibhāk prītibhājī prītibhāñji
Instrumentalprītibhājā prītibhāgbhyām prītibhāgbhiḥ
Dativeprītibhāje prītibhāgbhyām prītibhāgbhyaḥ
Ablativeprītibhājaḥ prītibhāgbhyām prītibhāgbhyaḥ
Genitiveprītibhājaḥ prītibhājoḥ prītibhājām
Locativeprītibhāji prītibhājoḥ prītibhākṣu

Compound prītibhāk -

Adverb -prītibhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria