Declension table of ?prītātman

Deva

MasculineSingularDualPlural
Nominativeprītātmā prītātmānau prītātmānaḥ
Vocativeprītātman prītātmānau prītātmānaḥ
Accusativeprītātmānam prītātmānau prītātmanaḥ
Instrumentalprītātmanā prītātmabhyām prītātmabhiḥ
Dativeprītātmane prītātmabhyām prītātmabhyaḥ
Ablativeprītātmanaḥ prītātmabhyām prītātmabhyaḥ
Genitiveprītātmanaḥ prītātmanoḥ prītātmanām
Locativeprītātmani prītātmanoḥ prītātmasu

Compound prītātma -

Adverb -prītātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria