Declension table of ?prīṇayitṛ

Deva

NeuterSingularDualPlural
Nominativeprīṇayitṛ prīṇayitṛṇī prīṇayitṝṇi
Vocativeprīṇayitṛ prīṇayitṛṇī prīṇayitṝṇi
Accusativeprīṇayitṛ prīṇayitṛṇī prīṇayitṝṇi
Instrumentalprīṇayitṛṇā prīṇayitṛbhyām prīṇayitṛbhiḥ
Dativeprīṇayitṛṇe prīṇayitṛbhyām prīṇayitṛbhyaḥ
Ablativeprīṇayitṛṇaḥ prīṇayitṛbhyām prīṇayitṛbhyaḥ
Genitiveprīṇayitṛṇaḥ prīṇayitṛṇoḥ prīṇayitṝṇām
Locativeprīṇayitṛṇi prīṇayitṛṇoḥ prīṇayitṛṣu

Compound prīṇayitṛ -

Adverb -prīṇayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria