Declension table of ?preyastā

Deva

FeminineSingularDualPlural
Nominativepreyastā preyaste preyastāḥ
Vocativepreyaste preyaste preyastāḥ
Accusativepreyastām preyaste preyastāḥ
Instrumentalpreyastayā preyastābhyām preyastābhiḥ
Dativepreyastāyai preyastābhyām preyastābhyaḥ
Ablativepreyastāyāḥ preyastābhyām preyastābhyaḥ
Genitivepreyastāyāḥ preyastayoḥ preyastānām
Locativepreyastāyām preyastayoḥ preyastāsu

Adverb -preyastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria