Declension table of ?preyasā

Deva

FeminineSingularDualPlural
Nominativepreyasā preyase preyasāḥ
Vocativepreyase preyase preyasāḥ
Accusativepreyasām preyase preyasāḥ
Instrumentalpreyasayā preyasābhyām preyasābhiḥ
Dativepreyasāyai preyasābhyām preyasābhyaḥ
Ablativepreyasāyāḥ preyasābhyām preyasābhyaḥ
Genitivepreyasāyāḥ preyasayoḥ preyasānām
Locativepreyasāyām preyasayoḥ preyasāsu

Adverb -preyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria