Declension table of ?pretyabhāvikā

Deva

FeminineSingularDualPlural
Nominativepretyabhāvikā pretyabhāvike pretyabhāvikāḥ
Vocativepretyabhāvike pretyabhāvike pretyabhāvikāḥ
Accusativepretyabhāvikām pretyabhāvike pretyabhāvikāḥ
Instrumentalpretyabhāvikayā pretyabhāvikābhyām pretyabhāvikābhiḥ
Dativepretyabhāvikāyai pretyabhāvikābhyām pretyabhāvikābhyaḥ
Ablativepretyabhāvikāyāḥ pretyabhāvikābhyām pretyabhāvikābhyaḥ
Genitivepretyabhāvikāyāḥ pretyabhāvikayoḥ pretyabhāvikānām
Locativepretyabhāvikāyām pretyabhāvikayoḥ pretyabhāvikāsu

Adverb -pretyabhāvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria