Declension table of ?pretyabhāvika

Deva

NeuterSingularDualPlural
Nominativepretyabhāvikam pretyabhāvike pretyabhāvikāni
Vocativepretyabhāvika pretyabhāvike pretyabhāvikāni
Accusativepretyabhāvikam pretyabhāvike pretyabhāvikāni
Instrumentalpretyabhāvikena pretyabhāvikābhyām pretyabhāvikaiḥ
Dativepretyabhāvikāya pretyabhāvikābhyām pretyabhāvikebhyaḥ
Ablativepretyabhāvikāt pretyabhāvikābhyām pretyabhāvikebhyaḥ
Genitivepretyabhāvikasya pretyabhāvikayoḥ pretyabhāvikānām
Locativepretyabhāvike pretyabhāvikayoḥ pretyabhāvikeṣu

Compound pretyabhāvika -

Adverb -pretyabhāvikam -pretyabhāvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria