Declension table of ?pretyabhāj

Deva

NeuterSingularDualPlural
Nominativepretyabhāk pretyabhājī pretyabhāñji
Vocativepretyabhāk pretyabhājī pretyabhāñji
Accusativepretyabhāk pretyabhājī pretyabhāñji
Instrumentalpretyabhājā pretyabhāgbhyām pretyabhāgbhiḥ
Dativepretyabhāje pretyabhāgbhyām pretyabhāgbhyaḥ
Ablativepretyabhājaḥ pretyabhāgbhyām pretyabhāgbhyaḥ
Genitivepretyabhājaḥ pretyabhājoḥ pretyabhājām
Locativepretyabhāji pretyabhājoḥ pretyabhākṣu

Compound pretyabhāk -

Adverb -pretyabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria