Declension table of ?pretivatā

Deva

FeminineSingularDualPlural
Nominativepretivatā pretivate pretivatāḥ
Vocativepretivate pretivate pretivatāḥ
Accusativepretivatām pretivate pretivatāḥ
Instrumentalpretivatayā pretivatābhyām pretivatābhiḥ
Dativepretivatāyai pretivatābhyām pretivatābhyaḥ
Ablativepretivatāyāḥ pretivatābhyām pretivatābhyaḥ
Genitivepretivatāyāḥ pretivatayoḥ pretivatānām
Locativepretivatāyām pretivatayoḥ pretivatāsu

Adverb -pretivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria