Declension table of ?pretivat

Deva

MasculineSingularDualPlural
Nominativepretivān pretivantau pretivantaḥ
Vocativepretivan pretivantau pretivantaḥ
Accusativepretivantam pretivantau pretivataḥ
Instrumentalpretivatā pretivadbhyām pretivadbhiḥ
Dativepretivate pretivadbhyām pretivadbhyaḥ
Ablativepretivataḥ pretivadbhyām pretivadbhyaḥ
Genitivepretivataḥ pretivatoḥ pretivatām
Locativepretivati pretivatoḥ pretivatsu

Compound pretivat -

Adverb -pretivantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria