Declension table of ?pretīṣaṇi

Deva

NeuterSingularDualPlural
Nominativepretīṣaṇi pretīṣaṇinī pretīṣaṇīni
Vocativepretīṣaṇi pretīṣaṇinī pretīṣaṇīni
Accusativepretīṣaṇi pretīṣaṇinī pretīṣaṇīni
Instrumentalpretīṣaṇinā pretīṣaṇibhyām pretīṣaṇibhiḥ
Dativepretīṣaṇine pretīṣaṇibhyām pretīṣaṇibhyaḥ
Ablativepretīṣaṇinaḥ pretīṣaṇibhyām pretīṣaṇibhyaḥ
Genitivepretīṣaṇinaḥ pretīṣaṇinoḥ pretīṣaṇīnām
Locativepretīṣaṇini pretīṣaṇinoḥ pretīṣaṇiṣu

Compound pretīṣaṇi -

Adverb -pretīṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria