Declension table of ?pretaśrāddha

Deva

NeuterSingularDualPlural
Nominativepretaśrāddham pretaśrāddhe pretaśrāddhāni
Vocativepretaśrāddha pretaśrāddhe pretaśrāddhāni
Accusativepretaśrāddham pretaśrāddhe pretaśrāddhāni
Instrumentalpretaśrāddhena pretaśrāddhābhyām pretaśrāddhaiḥ
Dativepretaśrāddhāya pretaśrāddhābhyām pretaśrāddhebhyaḥ
Ablativepretaśrāddhāt pretaśrāddhābhyām pretaśrāddhebhyaḥ
Genitivepretaśrāddhasya pretaśrāddhayoḥ pretaśrāddhānām
Locativepretaśrāddhe pretaśrāddhayoḥ pretaśrāddheṣu

Compound pretaśrāddha -

Adverb -pretaśrāddham -pretaśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria