Declension table of ?pretavāhitā

Deva

FeminineSingularDualPlural
Nominativepretavāhitā pretavāhite pretavāhitāḥ
Vocativepretavāhite pretavāhite pretavāhitāḥ
Accusativepretavāhitām pretavāhite pretavāhitāḥ
Instrumentalpretavāhitayā pretavāhitābhyām pretavāhitābhiḥ
Dativepretavāhitāyai pretavāhitābhyām pretavāhitābhyaḥ
Ablativepretavāhitāyāḥ pretavāhitābhyām pretavāhitābhyaḥ
Genitivepretavāhitāyāḥ pretavāhitayoḥ pretavāhitānām
Locativepretavāhitāyām pretavāhitayoḥ pretavāhitāsu

Adverb -pretavāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria