Declension table of ?pretavāhita

Deva

NeuterSingularDualPlural
Nominativepretavāhitam pretavāhite pretavāhitāni
Vocativepretavāhita pretavāhite pretavāhitāni
Accusativepretavāhitam pretavāhite pretavāhitāni
Instrumentalpretavāhitena pretavāhitābhyām pretavāhitaiḥ
Dativepretavāhitāya pretavāhitābhyām pretavāhitebhyaḥ
Ablativepretavāhitāt pretavāhitābhyām pretavāhitebhyaḥ
Genitivepretavāhitasya pretavāhitayoḥ pretavāhitānām
Locativepretavāhite pretavāhitayoḥ pretavāhiteṣu

Compound pretavāhita -

Adverb -pretavāhitam -pretavāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria