Declension table of ?pretavāhita

Deva

MasculineSingularDualPlural
Nominativepretavāhitaḥ pretavāhitau pretavāhitāḥ
Vocativepretavāhita pretavāhitau pretavāhitāḥ
Accusativepretavāhitam pretavāhitau pretavāhitān
Instrumentalpretavāhitena pretavāhitābhyām pretavāhitaiḥ pretavāhitebhiḥ
Dativepretavāhitāya pretavāhitābhyām pretavāhitebhyaḥ
Ablativepretavāhitāt pretavāhitābhyām pretavāhitebhyaḥ
Genitivepretavāhitasya pretavāhitayoḥ pretavāhitānām
Locativepretavāhite pretavāhitayoḥ pretavāhiteṣu

Compound pretavāhita -

Adverb -pretavāhitam -pretavāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria