Declension table of ?pretarākṣasī

Deva

FeminineSingularDualPlural
Nominativepretarākṣasī pretarākṣasyau pretarākṣasyaḥ
Vocativepretarākṣasi pretarākṣasyau pretarākṣasyaḥ
Accusativepretarākṣasīm pretarākṣasyau pretarākṣasīḥ
Instrumentalpretarākṣasyā pretarākṣasībhyām pretarākṣasībhiḥ
Dativepretarākṣasyai pretarākṣasībhyām pretarākṣasībhyaḥ
Ablativepretarākṣasyāḥ pretarākṣasībhyām pretarākṣasībhyaḥ
Genitivepretarākṣasyāḥ pretarākṣasyoḥ pretarākṣasīnām
Locativepretarākṣasyām pretarākṣasyoḥ pretarākṣasīṣu

Compound pretarākṣasi - pretarākṣasī -

Adverb -pretarākṣasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria