Declension table of ?pretarājaniveśana

Deva

NeuterSingularDualPlural
Nominativepretarājaniveśanam pretarājaniveśane pretarājaniveśanāni
Vocativepretarājaniveśana pretarājaniveśane pretarājaniveśanāni
Accusativepretarājaniveśanam pretarājaniveśane pretarājaniveśanāni
Instrumentalpretarājaniveśanena pretarājaniveśanābhyām pretarājaniveśanaiḥ
Dativepretarājaniveśanāya pretarājaniveśanābhyām pretarājaniveśanebhyaḥ
Ablativepretarājaniveśanāt pretarājaniveśanābhyām pretarājaniveśanebhyaḥ
Genitivepretarājaniveśanasya pretarājaniveśanayoḥ pretarājaniveśanānām
Locativepretarājaniveśane pretarājaniveśanayoḥ pretarājaniveśaneṣu

Compound pretarājaniveśana -

Adverb -pretarājaniveśanam -pretarājaniveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria