Declension table of ?pretapitṛ

Deva

NeuterSingularDualPlural
Nominativepretapitṛ pretapitṛṇī pretapitṝṇi
Vocativepretapitṛ pretapitṛṇī pretapitṝṇi
Accusativepretapitṛ pretapitṛṇī pretapitṝṇi
Instrumentalpretapitṛṇā pretapitṛbhyām pretapitṛbhiḥ
Dativepretapitṛṇe pretapitṛbhyām pretapitṛbhyaḥ
Ablativepretapitṛṇaḥ pretapitṛbhyām pretapitṛbhyaḥ
Genitivepretapitṛṇaḥ pretapitṛṇoḥ pretapitṝṇām
Locativepretapitṛṇi pretapitṛṇoḥ pretapitṛṣu

Compound pretapitṛ -

Adverb -pretapitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria