Declension table of ?pretapiṇḍabhujā

Deva

FeminineSingularDualPlural
Nominativepretapiṇḍabhujā pretapiṇḍabhuje pretapiṇḍabhujāḥ
Vocativepretapiṇḍabhuje pretapiṇḍabhuje pretapiṇḍabhujāḥ
Accusativepretapiṇḍabhujām pretapiṇḍabhuje pretapiṇḍabhujāḥ
Instrumentalpretapiṇḍabhujayā pretapiṇḍabhujābhyām pretapiṇḍabhujābhiḥ
Dativepretapiṇḍabhujāyai pretapiṇḍabhujābhyām pretapiṇḍabhujābhyaḥ
Ablativepretapiṇḍabhujāyāḥ pretapiṇḍabhujābhyām pretapiṇḍabhujābhyaḥ
Genitivepretapiṇḍabhujāyāḥ pretapiṇḍabhujayoḥ pretapiṇḍabhujānām
Locativepretapiṇḍabhujāyām pretapiṇḍabhujayoḥ pretapiṇḍabhujāsu

Adverb -pretapiṇḍabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria