Declension table of ?pretapatnī

Deva

FeminineSingularDualPlural
Nominativepretapatnī pretapatnyau pretapatnyaḥ
Vocativepretapatni pretapatnyau pretapatnyaḥ
Accusativepretapatnīm pretapatnyau pretapatnīḥ
Instrumentalpretapatnyā pretapatnībhyām pretapatnībhiḥ
Dativepretapatnyai pretapatnībhyām pretapatnībhyaḥ
Ablativepretapatnyāḥ pretapatnībhyām pretapatnībhyaḥ
Genitivepretapatnyāḥ pretapatnyoḥ pretapatnīnām
Locativepretapatnyām pretapatnyoḥ pretapatnīṣu

Compound pretapatni - pretapatnī -

Adverb -pretapatni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria