Declension table of ?pretapatipaṭaha

Deva

MasculineSingularDualPlural
Nominativepretapatipaṭahaḥ pretapatipaṭahau pretapatipaṭahāḥ
Vocativepretapatipaṭaha pretapatipaṭahau pretapatipaṭahāḥ
Accusativepretapatipaṭaham pretapatipaṭahau pretapatipaṭahān
Instrumentalpretapatipaṭahena pretapatipaṭahābhyām pretapatipaṭahaiḥ pretapatipaṭahebhiḥ
Dativepretapatipaṭahāya pretapatipaṭahābhyām pretapatipaṭahebhyaḥ
Ablativepretapatipaṭahāt pretapatipaṭahābhyām pretapatipaṭahebhyaḥ
Genitivepretapatipaṭahasya pretapatipaṭahayoḥ pretapatipaṭahānām
Locativepretapatipaṭahe pretapatipaṭahayoḥ pretapatipaṭaheṣu

Compound pretapatipaṭaha -

Adverb -pretapatipaṭaham -pretapatipaṭahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria