Declension table of ?pretaniryātaka

Deva

MasculineSingularDualPlural
Nominativepretaniryātakaḥ pretaniryātakau pretaniryātakāḥ
Vocativepretaniryātaka pretaniryātakau pretaniryātakāḥ
Accusativepretaniryātakam pretaniryātakau pretaniryātakān
Instrumentalpretaniryātakena pretaniryātakābhyām pretaniryātakaiḥ pretaniryātakebhiḥ
Dativepretaniryātakāya pretaniryātakābhyām pretaniryātakebhyaḥ
Ablativepretaniryātakāt pretaniryātakābhyām pretaniryātakebhyaḥ
Genitivepretaniryātakasya pretaniryātakayoḥ pretaniryātakānām
Locativepretaniryātake pretaniryātakayoḥ pretaniryātakeṣu

Compound pretaniryātaka -

Adverb -pretaniryātakam -pretaniryātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria