Declension table of ?pretanadī

Deva

FeminineSingularDualPlural
Nominativepretanadī pretanadyau pretanadyaḥ
Vocativepretanadi pretanadyau pretanadyaḥ
Accusativepretanadīm pretanadyau pretanadīḥ
Instrumentalpretanadyā pretanadībhyām pretanadībhiḥ
Dativepretanadyai pretanadībhyām pretanadībhyaḥ
Ablativepretanadyāḥ pretanadībhyām pretanadībhyaḥ
Genitivepretanadyāḥ pretanadyoḥ pretanadīnām
Locativepretanadyām pretanadyoḥ pretanadīṣu

Compound pretanadi - pretanadī -

Adverb -pretanadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria