Declension table of ?pretamuktidā

Deva

FeminineSingularDualPlural
Nominativepretamuktidā pretamuktide pretamuktidāḥ
Vocativepretamuktide pretamuktide pretamuktidāḥ
Accusativepretamuktidām pretamuktide pretamuktidāḥ
Instrumentalpretamuktidayā pretamuktidābhyām pretamuktidābhiḥ
Dativepretamuktidāyai pretamuktidābhyām pretamuktidābhyaḥ
Ablativepretamuktidāyāḥ pretamuktidābhyām pretamuktidābhyaḥ
Genitivepretamuktidāyāḥ pretamuktidayoḥ pretamuktidānām
Locativepretamuktidāyām pretamuktidayoḥ pretamuktidāsu

Adverb -pretamuktidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria