Declension table of ?pretamokṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pretamokṣaḥ | pretamokṣau | pretamokṣāḥ |
Vocative | pretamokṣa | pretamokṣau | pretamokṣāḥ |
Accusative | pretamokṣam | pretamokṣau | pretamokṣān |
Instrumental | pretamokṣeṇa | pretamokṣābhyām | pretamokṣaiḥ pretamokṣebhiḥ |
Dative | pretamokṣāya | pretamokṣābhyām | pretamokṣebhyaḥ |
Ablative | pretamokṣāt | pretamokṣābhyām | pretamokṣebhyaḥ |
Genitive | pretamokṣasya | pretamokṣayoḥ | pretamokṣāṇām |
Locative | pretamokṣe | pretamokṣayoḥ | pretamokṣeṣu |