Declension table of ?pretamokṣa

Deva

MasculineSingularDualPlural
Nominativepretamokṣaḥ pretamokṣau pretamokṣāḥ
Vocativepretamokṣa pretamokṣau pretamokṣāḥ
Accusativepretamokṣam pretamokṣau pretamokṣān
Instrumentalpretamokṣeṇa pretamokṣābhyām pretamokṣaiḥ pretamokṣebhiḥ
Dativepretamokṣāya pretamokṣābhyām pretamokṣebhyaḥ
Ablativepretamokṣāt pretamokṣābhyām pretamokṣebhyaḥ
Genitivepretamokṣasya pretamokṣayoḥ pretamokṣāṇām
Locativepretamokṣe pretamokṣayoḥ pretamokṣeṣu

Compound pretamokṣa -

Adverb -pretamokṣam -pretamokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria