Declension table of ?pretamedha

Deva

MasculineSingularDualPlural
Nominativepretamedhaḥ pretamedhau pretamedhāḥ
Vocativepretamedha pretamedhau pretamedhāḥ
Accusativepretamedham pretamedhau pretamedhān
Instrumentalpretamedhena pretamedhābhyām pretamedhaiḥ pretamedhebhiḥ
Dativepretamedhāya pretamedhābhyām pretamedhebhyaḥ
Ablativepretamedhāt pretamedhābhyām pretamedhebhyaḥ
Genitivepretamedhasya pretamedhayoḥ pretamedhānām
Locativepretamedhe pretamedhayoḥ pretamedheṣu

Compound pretamedha -

Adverb -pretamedham -pretamedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria