Declension table of ?pretamañjarī

Deva

FeminineSingularDualPlural
Nominativepretamañjarī pretamañjaryau pretamañjaryaḥ
Vocativepretamañjari pretamañjaryau pretamañjaryaḥ
Accusativepretamañjarīm pretamañjaryau pretamañjarīḥ
Instrumentalpretamañjaryā pretamañjarībhyām pretamañjarībhiḥ
Dativepretamañjaryai pretamañjarībhyām pretamañjarībhyaḥ
Ablativepretamañjaryāḥ pretamañjarībhyām pretamañjarībhyaḥ
Genitivepretamañjaryāḥ pretamañjaryoḥ pretamañjarīṇām
Locativepretamañjaryām pretamañjaryoḥ pretamañjarīṣu

Compound pretamañjari - pretamañjarī -

Adverb -pretamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria