Declension table of ?pretakṛtyanirṇaya

Deva

MasculineSingularDualPlural
Nominativepretakṛtyanirṇayaḥ pretakṛtyanirṇayau pretakṛtyanirṇayāḥ
Vocativepretakṛtyanirṇaya pretakṛtyanirṇayau pretakṛtyanirṇayāḥ
Accusativepretakṛtyanirṇayam pretakṛtyanirṇayau pretakṛtyanirṇayān
Instrumentalpretakṛtyanirṇayena pretakṛtyanirṇayābhyām pretakṛtyanirṇayaiḥ pretakṛtyanirṇayebhiḥ
Dativepretakṛtyanirṇayāya pretakṛtyanirṇayābhyām pretakṛtyanirṇayebhyaḥ
Ablativepretakṛtyanirṇayāt pretakṛtyanirṇayābhyām pretakṛtyanirṇayebhyaḥ
Genitivepretakṛtyanirṇayasya pretakṛtyanirṇayayoḥ pretakṛtyanirṇayānām
Locativepretakṛtyanirṇaye pretakṛtyanirṇayayoḥ pretakṛtyanirṇayeṣu

Compound pretakṛtyanirṇaya -

Adverb -pretakṛtyanirṇayam -pretakṛtyanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria