Declension table of ?pretagata

Deva

NeuterSingularDualPlural
Nominativepretagatam pretagate pretagatāni
Vocativepretagata pretagate pretagatāni
Accusativepretagatam pretagate pretagatāni
Instrumentalpretagatena pretagatābhyām pretagataiḥ
Dativepretagatāya pretagatābhyām pretagatebhyaḥ
Ablativepretagatāt pretagatābhyām pretagatebhyaḥ
Genitivepretagatasya pretagatayoḥ pretagatānām
Locativepretagate pretagatayoḥ pretagateṣu

Compound pretagata -

Adverb -pretagatam -pretagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria