Declension table of ?pretagata

Deva

MasculineSingularDualPlural
Nominativepretagataḥ pretagatau pretagatāḥ
Vocativepretagata pretagatau pretagatāḥ
Accusativepretagatam pretagatau pretagatān
Instrumentalpretagatena pretagatābhyām pretagataiḥ pretagatebhiḥ
Dativepretagatāya pretagatābhyām pretagatebhyaḥ
Ablativepretagatāt pretagatābhyām pretagatebhyaḥ
Genitivepretagatasya pretagatayoḥ pretagatānām
Locativepretagate pretagatayoḥ pretagateṣu

Compound pretagata -

Adverb -pretagatam -pretagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria