Declension table of ?pretagṛha

Deva

NeuterSingularDualPlural
Nominativepretagṛham pretagṛhe pretagṛhāṇi
Vocativepretagṛha pretagṛhe pretagṛhāṇi
Accusativepretagṛham pretagṛhe pretagṛhāṇi
Instrumentalpretagṛheṇa pretagṛhābhyām pretagṛhaiḥ
Dativepretagṛhāya pretagṛhābhyām pretagṛhebhyaḥ
Ablativepretagṛhāt pretagṛhābhyām pretagṛhebhyaḥ
Genitivepretagṛhasya pretagṛhayoḥ pretagṛhāṇām
Locativepretagṛhe pretagṛhayoḥ pretagṛheṣu

Compound pretagṛha -

Adverb -pretagṛham -pretagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria